B 464-11 = A 1186-13 Paribhāṣenduśekhara and paribhāṣenduśekharakāśikā

Manuscript culture infobox

Filmed in: B 464/11
Title: Paribhāṣenduśekhara
Dimensions: 33 x 13 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3788
Remarks: wcb Vaidyanātha Pāyaguṇḍa, A 1185/13; + B 466/1=


Reel No. 466/1 = A 1186/13

Inventory No. 49812

Title Paribhāṣenduśekhara and Paribhāṣenduśekharakāśikā

Remarks

Author Nāgoji Bhaṭṭa and Vaidyanāthapāyaguṇḍa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 33.0 x 10.0 cm

Binding Hole(s)

Folios 67

Lines per Page 8–14

Foliation figures in the extreme lower right-hand margin and the abbreviation pa. śe. ṭī. is in the upper left-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/3788

Manuscript Features

Excerpts

«Beginning of root text»


tato dvaimāturaḥ pāṃcanāpitiḥ (!) paṃcasu kapāleṣu saṃskṛta ityādau sāvakāśadvigaor bahuvrīhiṇā prakṛte paratvād bādha ity āśayena naiṣa dviguḥ kas tarhi bahuvrīhir iti siddhāntinokte tam avakāśam ajānānoʼpavādatvād dviguḥ prāpnotīti pūrvapakṣī anyapadārthamātre subantamātrasya vidhīyamānabahuvrīheḥ saṃkhyāyās taddhitārthe vidhīyamāno dvigur viśeṣavihitatvād bādhakaḥ prāpnotīti kaiyyaṭaḥ tataḥ siddhāntyekadeśy āhāṃtaraṃgatvād bahuvrīhiḥ (exp2.t5–7)


«Beginning of the commentary»


evam agrepi uktasya pūrvapakṣyuktitvaṃ dhvanayati tata iti | asya ukte ityatrānvayaḥ sāvakāśeti tatrāprathamatatvena(!) bahuvrīhyaprāpteḥ paṃcagur ityādau paratvād iti yuktaḥ pāṭhaḥ tam iti dvaimāturaḥ paṃcanāpitir ityādirūpam uktam ity arthaḥ nanu dvigorapatya(!) ddhitārthe sāvakāśatvāt kathaṃ (tatvam) ata apavādatvam upapādayati | anyeti tathā cāpavādatvād ityasya viśeṣavihitatvamātrād ityartha iti bhāvaḥ | (exp2t1–3)


«End of root text»


Tathautaḥ śyanīti sūtre śitīti vaktavyaṃ tatrāyam arthaḥ ṣthivuklamviti sūtre śitīti na vaktavyaṃ bhavatīti bhāṣyena(!) kevalamātrālāghavad(!) ayam apy artha iti ka(!)yyaṭokteḥ prāyeṇeti śivam || (exp.66b4–5)


«End of the commentary»

ṛlṛk sūtrabhāṣyaṃ tu padalāghavapakṣeṇāpi suyojam iti nātra taduktaṃ | evaṃ jñājanorjetyādisūtrabhāṣyam apy atra gamakaṃ bodhyam ityatra vistaraḥ iti sarvam anavadyam iti śivam || || (exp 66b3–7)


«Colophon of root text»


iti śrīmadupādhyāyopanāmakaśivabhaṭṭasutasatīgarbhajanāgojibhaṭṭakṛtaḥ paribhāṣenduśekharaḥ saṃpūrṇaḥ || (exp. 66b6)


«Colophon of the commentary»

iti śrī[ma]tpāyaguṃḍopākhyamahādevasutaveṇīgarbhajavaidyanāthabhaṭṭakṛtaparibhāṣeṃduśekharakāśikā paripūrṇā || || ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ (exp.66b7–8)

Microfilm Details

Reel No. A 1186/13

Date of Filming 16-02-1987

Exposures 70

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK

Date 15-10-2012 Bibliography