B 464-11 = A 1186-13 Paribhāṣenduśekhara and paribhāṣenduśekharakāśikā
Manuscript culture infobox
Filmed in: B 464/11
Title: Paribhāṣenduśekhara
Dimensions: 33 x 13 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3788
Remarks: wcb Vaidyanātha Pāyaguṇḍa, A 1185/13; + B 466/1=
Reel No. 466/1 = A 1186/13
Inventory No. 49812
Title Paribhāṣenduśekhara and Paribhāṣenduśekharakāśikā
Remarks
Author Nāgoji Bhaṭṭa and Vaidyanāthapāyaguṇḍa
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 33.0 x 10.0 cm
Binding Hole(s)
Folios 67
Lines per Page 8–14
Foliation figures in the extreme lower right-hand margin and the abbreviation pa. śe. ṭī. is in the upper left-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/3788
Manuscript Features
Excerpts
«Beginning of root text»
tato dvaimāturaḥ pāṃcanāpitiḥ (!) paṃcasu kapāleṣu saṃskṛta ityādau sāvakāśadvigaor bahuvrīhiṇā prakṛte paratvād bādha ity āśayena naiṣa dviguḥ kas tarhi bahuvrīhir iti siddhāntinokte tam avakāśam ajānānoʼpavādatvād dviguḥ prāpnotīti pūrvapakṣī anyapadārthamātre subantamātrasya vidhīyamānabahuvrīheḥ saṃkhyāyās taddhitārthe vidhīyamāno dvigur viśeṣavihitatvād bādhakaḥ prāpnotīti kaiyyaṭaḥ tataḥ siddhāntyekadeśy āhāṃtaraṃgatvād bahuvrīhiḥ (exp2.t5–7)
«Beginning of the commentary»
evam agrepi uktasya pūrvapakṣyuktitvaṃ dhvanayati tata iti | asya ukte ityatrānvayaḥ sāvakāśeti tatrāprathamatatvena(!) bahuvrīhyaprāpteḥ paṃcagur ityādau paratvād iti yuktaḥ pāṭhaḥ tam iti dvaimāturaḥ paṃcanāpitir ityādirūpam uktam ity arthaḥ nanu dvigorapatya(!) ddhitārthe sāvakāśatvāt kathaṃ (tatvam) ata apavādatvam upapādayati | anyeti tathā cāpavādatvād ityasya viśeṣavihitatvamātrād ityartha iti bhāvaḥ | (exp2t1–3)
«End of root text»
Tathautaḥ śyanīti sūtre śitīti vaktavyaṃ tatrāyam arthaḥ ṣthivuklamviti sūtre śitīti na vaktavyaṃ bhavatīti bhāṣyena(!) kevalamātrālāghavad(!) ayam apy artha iti ka(!)yyaṭokteḥ prāyeṇeti śivam || (exp.66b4–5)
«End of the commentary»
ṛlṛk sūtrabhāṣyaṃ tu padalāghavapakṣeṇāpi suyojam iti nātra taduktaṃ | evaṃ jñājanorjetyādisūtrabhāṣyam apy atra gamakaṃ bodhyam ityatra vistaraḥ iti sarvam anavadyam iti śivam || || (exp 66b3–7)
«Colophon of root text»
iti śrīmadupādhyāyopanāmakaśivabhaṭṭasutasatīgarbhajanāgojibhaṭṭakṛtaḥ paribhāṣenduśekharaḥ saṃpūrṇaḥ || (exp. 66b6)
«Colophon of the commentary»
iti śrī[ma]tpāyaguṃḍopākhyamahādevasutaveṇīgarbhajavaidyanāthabhaṭṭakṛtaparibhāṣeṃduśekharakāśikā paripūrṇā || || ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ (exp.66b7–8)
Microfilm Details
Reel No. A 1186/13
Date of Filming 16-02-1987
Exposures 70
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK
Date 15-10-2012 Bibliography